Friday, December 24, 2010

Gurucharitra - Dhyan

श्री गुरु दत्तात्रेयांचे ध्यान करावे.

मालाकमण्डलुरधः करपद्मयुग्मे ।
मध्यस्थपाणियुगले डमरू-त्रिशूले ।
यस्यास्ति ऊर्ध्वकरयोः शुभशंखचक्रे ।
वन्दे तमत्रिवरदं भुजषट्‍कयुक्तम् ॥१॥

औदुंबरः कल्पवृक्षः कामधेनुश्च संगमः ।
चिंतामणीः गुरोः पादौ दुर्लभो भुवनत्रये ।
कृत जनार्दनो देवस्त्रेत्रायां रघुनन्दनः ।
द्वापारे रामकृष्णौ च कलौ श्रीपाद-श्रीवल्लभः ॥२॥

त्रैमूर्ति राजा गुरु तोचि माझा ।
कृष्णातिरी वास करून वोजा ।
सुभक्त तेथे करिता आनंदा ।
ते सुर स्वर्गी पाहती विनोदा ॥३॥


ध्यानमंत्र
ब्रह्मानंद्म परमसुखदं केवलं ज्ञानमूर्तिम् ।
द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ॥
एकं नित्यं विमलमचलं सर्वधीः साक्षिभूतम् ।
भावातीतं त्रिगुनरहितं सद्‍गुरुं तं नमामि ॥

काषायवस्त्रं करदंदधारिणं ।
कमंडलुं पद्मकरेण शंखम् ॥
चक्रं गदाभूषितभूषणाढ्यं ।
श्रीपादराजं शरणं प्रपद्ये ॥

No comments:

Post a Comment